Declension table of ?daṃṣṭrāla

Deva

NeuterSingularDualPlural
Nominativedaṃṣṭrālam daṃṣṭrāle daṃṣṭrālāni
Vocativedaṃṣṭrāla daṃṣṭrāle daṃṣṭrālāni
Accusativedaṃṣṭrālam daṃṣṭrāle daṃṣṭrālāni
Instrumentaldaṃṣṭrālena daṃṣṭrālābhyām daṃṣṭrālaiḥ
Dativedaṃṣṭrālāya daṃṣṭrālābhyām daṃṣṭrālebhyaḥ
Ablativedaṃṣṭrālāt daṃṣṭrālābhyām daṃṣṭrālebhyaḥ
Genitivedaṃṣṭrālasya daṃṣṭrālayoḥ daṃṣṭrālānām
Locativedaṃṣṭrāle daṃṣṭrālayoḥ daṃṣṭrāleṣu

Compound daṃṣṭrāla -

Adverb -daṃṣṭrālam -daṃṣṭrālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria