Declension table of ?dṛtya

Deva

NeuterSingularDualPlural
Nominativedṛtyam dṛtye dṛtyāni
Vocativedṛtya dṛtye dṛtyāni
Accusativedṛtyam dṛtye dṛtyāni
Instrumentaldṛtyena dṛtyābhyām dṛtyaiḥ
Dativedṛtyāya dṛtyābhyām dṛtyebhyaḥ
Ablativedṛtyāt dṛtyābhyām dṛtyebhyaḥ
Genitivedṛtyasya dṛtyayoḥ dṛtyānām
Locativedṛtye dṛtyayoḥ dṛtyeṣu

Compound dṛtya -

Adverb -dṛtyam -dṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria