Declension table of ?dṛtya

Deva

MasculineSingularDualPlural
Nominativedṛtyaḥ dṛtyau dṛtyāḥ
Vocativedṛtya dṛtyau dṛtyāḥ
Accusativedṛtyam dṛtyau dṛtyān
Instrumentaldṛtyena dṛtyābhyām dṛtyaiḥ dṛtyebhiḥ
Dativedṛtyāya dṛtyābhyām dṛtyebhyaḥ
Ablativedṛtyāt dṛtyābhyām dṛtyebhyaḥ
Genitivedṛtyasya dṛtyayoḥ dṛtyānām
Locativedṛtye dṛtyayoḥ dṛtyeṣu

Compound dṛtya -

Adverb -dṛtyam -dṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria