सुबन्तावली ?दृतिवातवत

Roma

नपुंसकम्एकद्विबहु
प्रथमादृतिवातवतम् दृतिवातवते दृतिवातवतानि
सम्बोधनम्दृतिवातवत दृतिवातवते दृतिवातवतानि
द्वितीयादृतिवातवतम् दृतिवातवते दृतिवातवतानि
तृतीयादृतिवातवतेन दृतिवातवताभ्याम् दृतिवातवतैः
चतुर्थीदृतिवातवताय दृतिवातवताभ्याम् दृतिवातवतेभ्यः
पञ्चमीदृतिवातवतात् दृतिवातवताभ्याम् दृतिवातवतेभ्यः
षष्ठीदृतिवातवतस्य दृतिवातवतयोः दृतिवातवतानाम्
सप्तमीदृतिवातवते दृतिवातवतयोः दृतिवातवतेषु

समास दृतिवातवत

अव्यय ॰दृतिवातवतम् ॰दृतिवातवतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria