Declension table of ?dṛtavatī

Deva

FeminineSingularDualPlural
Nominativedṛtavatī dṛtavatyau dṛtavatyaḥ
Vocativedṛtavati dṛtavatyau dṛtavatyaḥ
Accusativedṛtavatīm dṛtavatyau dṛtavatīḥ
Instrumentaldṛtavatyā dṛtavatībhyām dṛtavatībhiḥ
Dativedṛtavatyai dṛtavatībhyām dṛtavatībhyaḥ
Ablativedṛtavatyāḥ dṛtavatībhyām dṛtavatībhyaḥ
Genitivedṛtavatyāḥ dṛtavatyoḥ dṛtavatīnām
Locativedṛtavatyām dṛtavatyoḥ dṛtavatīṣu

Compound dṛtavati - dṛtavatī -

Adverb -dṛtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria