Declension table of ?dṛtavat

Deva

NeuterSingularDualPlural
Nominativedṛtavat dṛtavantī dṛtavatī dṛtavanti
Vocativedṛtavat dṛtavantī dṛtavatī dṛtavanti
Accusativedṛtavat dṛtavantī dṛtavatī dṛtavanti
Instrumentaldṛtavatā dṛtavadbhyām dṛtavadbhiḥ
Dativedṛtavate dṛtavadbhyām dṛtavadbhyaḥ
Ablativedṛtavataḥ dṛtavadbhyām dṛtavadbhyaḥ
Genitivedṛtavataḥ dṛtavatoḥ dṛtavatām
Locativedṛtavati dṛtavatoḥ dṛtavatsu

Adverb -dṛtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria