Declension table of ?dṛtavat

Deva

MasculineSingularDualPlural
Nominativedṛtavān dṛtavantau dṛtavantaḥ
Vocativedṛtavan dṛtavantau dṛtavantaḥ
Accusativedṛtavantam dṛtavantau dṛtavataḥ
Instrumentaldṛtavatā dṛtavadbhyām dṛtavadbhiḥ
Dativedṛtavate dṛtavadbhyām dṛtavadbhyaḥ
Ablativedṛtavataḥ dṛtavadbhyām dṛtavadbhyaḥ
Genitivedṛtavataḥ dṛtavatoḥ dṛtavatām
Locativedṛtavati dṛtavatoḥ dṛtavatsu

Compound dṛtavat -

Adverb -dṛtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria