Declension table of ?dṛpyantī

Deva

FeminineSingularDualPlural
Nominativedṛpyantī dṛpyantyau dṛpyantyaḥ
Vocativedṛpyanti dṛpyantyau dṛpyantyaḥ
Accusativedṛpyantīm dṛpyantyau dṛpyantīḥ
Instrumentaldṛpyantyā dṛpyantībhyām dṛpyantībhiḥ
Dativedṛpyantyai dṛpyantībhyām dṛpyantībhyaḥ
Ablativedṛpyantyāḥ dṛpyantībhyām dṛpyantībhyaḥ
Genitivedṛpyantyāḥ dṛpyantyoḥ dṛpyantīnām
Locativedṛpyantyām dṛpyantyoḥ dṛpyantīṣu

Compound dṛpyanti - dṛpyantī -

Adverb -dṛpyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria