Declension table of ?dṛpyamāṇa

Deva

NeuterSingularDualPlural
Nominativedṛpyamāṇam dṛpyamāṇe dṛpyamāṇāni
Vocativedṛpyamāṇa dṛpyamāṇe dṛpyamāṇāni
Accusativedṛpyamāṇam dṛpyamāṇe dṛpyamāṇāni
Instrumentaldṛpyamāṇena dṛpyamāṇābhyām dṛpyamāṇaiḥ
Dativedṛpyamāṇāya dṛpyamāṇābhyām dṛpyamāṇebhyaḥ
Ablativedṛpyamāṇāt dṛpyamāṇābhyām dṛpyamāṇebhyaḥ
Genitivedṛpyamāṇasya dṛpyamāṇayoḥ dṛpyamāṇānām
Locativedṛpyamāṇe dṛpyamāṇayoḥ dṛpyamāṇeṣu

Compound dṛpyamāṇa -

Adverb -dṛpyamāṇam -dṛpyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria