Declension table of ?dṛpyamāṇa

Deva

MasculineSingularDualPlural
Nominativedṛpyamāṇaḥ dṛpyamāṇau dṛpyamāṇāḥ
Vocativedṛpyamāṇa dṛpyamāṇau dṛpyamāṇāḥ
Accusativedṛpyamāṇam dṛpyamāṇau dṛpyamāṇān
Instrumentaldṛpyamāṇena dṛpyamāṇābhyām dṛpyamāṇaiḥ dṛpyamāṇebhiḥ
Dativedṛpyamāṇāya dṛpyamāṇābhyām dṛpyamāṇebhyaḥ
Ablativedṛpyamāṇāt dṛpyamāṇābhyām dṛpyamāṇebhyaḥ
Genitivedṛpyamāṇasya dṛpyamāṇayoḥ dṛpyamāṇānām
Locativedṛpyamāṇe dṛpyamāṇayoḥ dṛpyamāṇeṣu

Compound dṛpyamāṇa -

Adverb -dṛpyamāṇam -dṛpyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria