Declension table of ?dṛpya

Deva

NeuterSingularDualPlural
Nominativedṛpyam dṛpye dṛpyāṇi
Vocativedṛpya dṛpye dṛpyāṇi
Accusativedṛpyam dṛpye dṛpyāṇi
Instrumentaldṛpyeṇa dṛpyābhyām dṛpyaiḥ
Dativedṛpyāya dṛpyābhyām dṛpyebhyaḥ
Ablativedṛpyāt dṛpyābhyām dṛpyebhyaḥ
Genitivedṛpyasya dṛpyayoḥ dṛpyāṇām
Locativedṛpye dṛpyayoḥ dṛpyeṣu

Compound dṛpya -

Adverb -dṛpyam -dṛpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria