Declension table of ?dṛpthā

Deva

FeminineSingularDualPlural
Nominativedṛpthā dṛpthe dṛpthāḥ
Vocativedṛpthe dṛpthe dṛpthāḥ
Accusativedṛpthām dṛpthe dṛpthāḥ
Instrumentaldṛpthayā dṛpthābhyām dṛpthābhiḥ
Dativedṛpthāyai dṛpthābhyām dṛpthābhyaḥ
Ablativedṛpthāyāḥ dṛpthābhyām dṛpthābhyaḥ
Genitivedṛpthāyāḥ dṛpthayoḥ dṛpthānām
Locativedṛpthāyām dṛpthayoḥ dṛpthāsu

Adverb -dṛptham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria