Declension table of ?dṛptha

Deva

NeuterSingularDualPlural
Nominativedṛptham dṛpthe dṛpthāni
Vocativedṛptha dṛpthe dṛpthāni
Accusativedṛptham dṛpthe dṛpthāni
Instrumentaldṛpthena dṛpthābhyām dṛpthaiḥ
Dativedṛpthāya dṛpthābhyām dṛpthebhyaḥ
Ablativedṛpthāt dṛpthābhyām dṛpthebhyaḥ
Genitivedṛpthasya dṛpthayoḥ dṛpthānām
Locativedṛpthe dṛpthayoḥ dṛptheṣu

Compound dṛptha -

Adverb -dṛptham -dṛpthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria