Declension table of ?dṛptha

Deva

MasculineSingularDualPlural
Nominativedṛpthaḥ dṛpthau dṛpthāḥ
Vocativedṛptha dṛpthau dṛpthāḥ
Accusativedṛptham dṛpthau dṛpthān
Instrumentaldṛpthena dṛpthābhyām dṛpthaiḥ dṛpthebhiḥ
Dativedṛpthāya dṛpthābhyām dṛpthebhyaḥ
Ablativedṛpthāt dṛpthābhyām dṛpthebhyaḥ
Genitivedṛpthasya dṛpthayoḥ dṛpthānām
Locativedṛpthe dṛpthayoḥ dṛptheṣu

Compound dṛptha -

Adverb -dṛptham -dṛpthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria