Declension table of ?dṛptavatī

Deva

FeminineSingularDualPlural
Nominativedṛptavatī dṛptavatyau dṛptavatyaḥ
Vocativedṛptavati dṛptavatyau dṛptavatyaḥ
Accusativedṛptavatīm dṛptavatyau dṛptavatīḥ
Instrumentaldṛptavatyā dṛptavatībhyām dṛptavatībhiḥ
Dativedṛptavatyai dṛptavatībhyām dṛptavatībhyaḥ
Ablativedṛptavatyāḥ dṛptavatībhyām dṛptavatībhyaḥ
Genitivedṛptavatyāḥ dṛptavatyoḥ dṛptavatīnām
Locativedṛptavatyām dṛptavatyoḥ dṛptavatīṣu

Compound dṛptavati - dṛptavatī -

Adverb -dṛptavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria