Declension table of ?dṛptavat

Deva

NeuterSingularDualPlural
Nominativedṛptavat dṛptavantī dṛptavatī dṛptavanti
Vocativedṛptavat dṛptavantī dṛptavatī dṛptavanti
Accusativedṛptavat dṛptavantī dṛptavatī dṛptavanti
Instrumentaldṛptavatā dṛptavadbhyām dṛptavadbhiḥ
Dativedṛptavate dṛptavadbhyām dṛptavadbhyaḥ
Ablativedṛptavataḥ dṛptavadbhyām dṛptavadbhyaḥ
Genitivedṛptavataḥ dṛptavatoḥ dṛptavatām
Locativedṛptavati dṛptavatoḥ dṛptavatsu

Adverb -dṛptavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria