Declension table of ?dṛptavat

Deva

MasculineSingularDualPlural
Nominativedṛptavān dṛptavantau dṛptavantaḥ
Vocativedṛptavan dṛptavantau dṛptavantaḥ
Accusativedṛptavantam dṛptavantau dṛptavataḥ
Instrumentaldṛptavatā dṛptavadbhyām dṛptavadbhiḥ
Dativedṛptavate dṛptavadbhyām dṛptavadbhyaḥ
Ablativedṛptavataḥ dṛptavadbhyām dṛptavadbhyaḥ
Genitivedṛptavataḥ dṛptavatoḥ dṛptavatām
Locativedṛptavati dṛptavatoḥ dṛptavatsu

Compound dṛptavat -

Adverb -dṛptavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria