Declension table of ?dṛptā

Deva

FeminineSingularDualPlural
Nominativedṛptā dṛpte dṛptāḥ
Vocativedṛpte dṛpte dṛptāḥ
Accusativedṛptām dṛpte dṛptāḥ
Instrumentaldṛptayā dṛptābhyām dṛptābhiḥ
Dativedṛptāyai dṛptābhyām dṛptābhyaḥ
Ablativedṛptāyāḥ dṛptābhyām dṛptābhyaḥ
Genitivedṛptāyāḥ dṛptayoḥ dṛptānām
Locativedṛptāyām dṛptayoḥ dṛptāsu

Adverb -dṛptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria