Declension table of dṛpta

Deva

NeuterSingularDualPlural
Nominativedṛptam dṛpte dṛptāni
Vocativedṛpta dṛpte dṛptāni
Accusativedṛptam dṛpte dṛptāni
Instrumentaldṛptena dṛptābhyām dṛptaiḥ
Dativedṛptāya dṛptābhyām dṛptebhyaḥ
Ablativedṛptāt dṛptābhyām dṛptebhyaḥ
Genitivedṛptasya dṛptayoḥ dṛptānām
Locativedṛpte dṛptayoḥ dṛpteṣu

Compound dṛpta -

Adverb -dṛptam -dṛptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria