Declension table of ?dṛpitavat

Deva

MasculineSingularDualPlural
Nominativedṛpitavān dṛpitavantau dṛpitavantaḥ
Vocativedṛpitavan dṛpitavantau dṛpitavantaḥ
Accusativedṛpitavantam dṛpitavantau dṛpitavataḥ
Instrumentaldṛpitavatā dṛpitavadbhyām dṛpitavadbhiḥ
Dativedṛpitavate dṛpitavadbhyām dṛpitavadbhyaḥ
Ablativedṛpitavataḥ dṛpitavadbhyām dṛpitavadbhyaḥ
Genitivedṛpitavataḥ dṛpitavatoḥ dṛpitavatām
Locativedṛpitavati dṛpitavatoḥ dṛpitavatsu

Compound dṛpitavat -

Adverb -dṛpitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria