Declension table of ?dṛpitā

Deva

FeminineSingularDualPlural
Nominativedṛpitā dṛpite dṛpitāḥ
Vocativedṛpite dṛpite dṛpitāḥ
Accusativedṛpitām dṛpite dṛpitāḥ
Instrumentaldṛpitayā dṛpitābhyām dṛpitābhiḥ
Dativedṛpitāyai dṛpitābhyām dṛpitābhyaḥ
Ablativedṛpitāyāḥ dṛpitābhyām dṛpitābhyaḥ
Genitivedṛpitāyāḥ dṛpitayoḥ dṛpitānām
Locativedṛpitāyām dṛpitayoḥ dṛpitāsu

Adverb -dṛpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria