Declension table of ?dṛpita

Deva

NeuterSingularDualPlural
Nominativedṛpitam dṛpite dṛpitāni
Vocativedṛpita dṛpite dṛpitāni
Accusativedṛpitam dṛpite dṛpitāni
Instrumentaldṛpitena dṛpitābhyām dṛpitaiḥ
Dativedṛpitāya dṛpitābhyām dṛpitebhyaḥ
Ablativedṛpitāt dṛpitābhyām dṛpitebhyaḥ
Genitivedṛpitasya dṛpitayoḥ dṛpitānām
Locativedṛpite dṛpitayoḥ dṛpiteṣu

Compound dṛpita -

Adverb -dṛpitam -dṛpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria