Declension table of ?dṛphyamāṇa

Deva

NeuterSingularDualPlural
Nominativedṛphyamāṇam dṛphyamāṇe dṛphyamāṇāni
Vocativedṛphyamāṇa dṛphyamāṇe dṛphyamāṇāni
Accusativedṛphyamāṇam dṛphyamāṇe dṛphyamāṇāni
Instrumentaldṛphyamāṇena dṛphyamāṇābhyām dṛphyamāṇaiḥ
Dativedṛphyamāṇāya dṛphyamāṇābhyām dṛphyamāṇebhyaḥ
Ablativedṛphyamāṇāt dṛphyamāṇābhyām dṛphyamāṇebhyaḥ
Genitivedṛphyamāṇasya dṛphyamāṇayoḥ dṛphyamāṇānām
Locativedṛphyamāṇe dṛphyamāṇayoḥ dṛphyamāṇeṣu

Compound dṛphyamāṇa -

Adverb -dṛphyamāṇam -dṛphyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria