Declension table of ?dṛphyamāṇa

Deva

MasculineSingularDualPlural
Nominativedṛphyamāṇaḥ dṛphyamāṇau dṛphyamāṇāḥ
Vocativedṛphyamāṇa dṛphyamāṇau dṛphyamāṇāḥ
Accusativedṛphyamāṇam dṛphyamāṇau dṛphyamāṇān
Instrumentaldṛphyamāṇena dṛphyamāṇābhyām dṛphyamāṇaiḥ dṛphyamāṇebhiḥ
Dativedṛphyamāṇāya dṛphyamāṇābhyām dṛphyamāṇebhyaḥ
Ablativedṛphyamāṇāt dṛphyamāṇābhyām dṛphyamāṇebhyaḥ
Genitivedṛphyamāṇasya dṛphyamāṇayoḥ dṛphyamāṇānām
Locativedṛphyamāṇe dṛphyamāṇayoḥ dṛphyamāṇeṣu

Compound dṛphyamāṇa -

Adverb -dṛphyamāṇam -dṛphyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria