Declension table of ?dṛphantī

Deva

FeminineSingularDualPlural
Nominativedṛphantī dṛphantyau dṛphantyaḥ
Vocativedṛphanti dṛphantyau dṛphantyaḥ
Accusativedṛphantīm dṛphantyau dṛphantīḥ
Instrumentaldṛphantyā dṛphantībhyām dṛphantībhiḥ
Dativedṛphantyai dṛphantībhyām dṛphantībhyaḥ
Ablativedṛphantyāḥ dṛphantībhyām dṛphantībhyaḥ
Genitivedṛphantyāḥ dṛphantyoḥ dṛphantīnām
Locativedṛphantyām dṛphantyoḥ dṛphantīṣu

Compound dṛphanti - dṛphantī -

Adverb -dṛphanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria