Declension table of ?dṛphamāṇā

Deva

FeminineSingularDualPlural
Nominativedṛphamāṇā dṛphamāṇe dṛphamāṇāḥ
Vocativedṛphamāṇe dṛphamāṇe dṛphamāṇāḥ
Accusativedṛphamāṇām dṛphamāṇe dṛphamāṇāḥ
Instrumentaldṛphamāṇayā dṛphamāṇābhyām dṛphamāṇābhiḥ
Dativedṛphamāṇāyai dṛphamāṇābhyām dṛphamāṇābhyaḥ
Ablativedṛphamāṇāyāḥ dṛphamāṇābhyām dṛphamāṇābhyaḥ
Genitivedṛphamāṇāyāḥ dṛphamāṇayoḥ dṛphamāṇānām
Locativedṛphamāṇāyām dṛphamāṇayoḥ dṛphamāṇāsu

Adverb -dṛphamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria