Declension table of ?dṛphamāṇa

Deva

NeuterSingularDualPlural
Nominativedṛphamāṇam dṛphamāṇe dṛphamāṇāni
Vocativedṛphamāṇa dṛphamāṇe dṛphamāṇāni
Accusativedṛphamāṇam dṛphamāṇe dṛphamāṇāni
Instrumentaldṛphamāṇena dṛphamāṇābhyām dṛphamāṇaiḥ
Dativedṛphamāṇāya dṛphamāṇābhyām dṛphamāṇebhyaḥ
Ablativedṛphamāṇāt dṛphamāṇābhyām dṛphamāṇebhyaḥ
Genitivedṛphamāṇasya dṛphamāṇayoḥ dṛphamāṇānām
Locativedṛphamāṇe dṛphamāṇayoḥ dṛphamāṇeṣu

Compound dṛphamāṇa -

Adverb -dṛphamāṇam -dṛphamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria