Declension table of ?dṛphamāṇa

Deva

MasculineSingularDualPlural
Nominativedṛphamāṇaḥ dṛphamāṇau dṛphamāṇāḥ
Vocativedṛphamāṇa dṛphamāṇau dṛphamāṇāḥ
Accusativedṛphamāṇam dṛphamāṇau dṛphamāṇān
Instrumentaldṛphamāṇena dṛphamāṇābhyām dṛphamāṇaiḥ dṛphamāṇebhiḥ
Dativedṛphamāṇāya dṛphamāṇābhyām dṛphamāṇebhyaḥ
Ablativedṛphamāṇāt dṛphamāṇābhyām dṛphamāṇebhyaḥ
Genitivedṛphamāṇasya dṛphamāṇayoḥ dṛphamāṇānām
Locativedṛphamāṇe dṛphamāṇayoḥ dṛphamāṇeṣu

Compound dṛphamāṇa -

Adverb -dṛphamāṇam -dṛphamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria