Declension table of ?dṛpat

Deva

NeuterSingularDualPlural
Nominativedṛpat dṛpantī dṛpatī dṛpanti
Vocativedṛpat dṛpantī dṛpatī dṛpanti
Accusativedṛpat dṛpantī dṛpatī dṛpanti
Instrumentaldṛpatā dṛpadbhyām dṛpadbhiḥ
Dativedṛpate dṛpadbhyām dṛpadbhyaḥ
Ablativedṛpataḥ dṛpadbhyām dṛpadbhyaḥ
Genitivedṛpataḥ dṛpatoḥ dṛpatām
Locativedṛpati dṛpatoḥ dṛpatsu

Adverb -dṛpatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria