Declension table of ?dṛpat

Deva

MasculineSingularDualPlural
Nominativedṛpan dṛpantau dṛpantaḥ
Vocativedṛpan dṛpantau dṛpantaḥ
Accusativedṛpantam dṛpantau dṛpataḥ
Instrumentaldṛpatā dṛpadbhyām dṛpadbhiḥ
Dativedṛpate dṛpadbhyām dṛpadbhyaḥ
Ablativedṛpataḥ dṛpadbhyām dṛpadbhyaḥ
Genitivedṛpataḥ dṛpatoḥ dṛpatām
Locativedṛpati dṛpatoḥ dṛpatsu

Compound dṛpat -

Adverb -dṛpantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria