Declension table of ?dṛpantī

Deva

FeminineSingularDualPlural
Nominativedṛpantī dṛpantyau dṛpantyaḥ
Vocativedṛpanti dṛpantyau dṛpantyaḥ
Accusativedṛpantīm dṛpantyau dṛpantīḥ
Instrumentaldṛpantyā dṛpantībhyām dṛpantībhiḥ
Dativedṛpantyai dṛpantībhyām dṛpantībhyaḥ
Ablativedṛpantyāḥ dṛpantībhyām dṛpantībhyaḥ
Genitivedṛpantyāḥ dṛpantyoḥ dṛpantīnām
Locativedṛpantyām dṛpantyoḥ dṛpantīṣu

Compound dṛpanti - dṛpantī -

Adverb -dṛpanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria