Declension table of ?dṛhyantī

Deva

FeminineSingularDualPlural
Nominativedṛhyantī dṛhyantyau dṛhyantyaḥ
Vocativedṛhyanti dṛhyantyau dṛhyantyaḥ
Accusativedṛhyantīm dṛhyantyau dṛhyantīḥ
Instrumentaldṛhyantyā dṛhyantībhyām dṛhyantībhiḥ
Dativedṛhyantyai dṛhyantībhyām dṛhyantībhyaḥ
Ablativedṛhyantyāḥ dṛhyantībhyām dṛhyantībhyaḥ
Genitivedṛhyantyāḥ dṛhyantyoḥ dṛhyantīnām
Locativedṛhyantyām dṛhyantyoḥ dṛhyantīṣu

Compound dṛhyanti - dṛhyantī -

Adverb -dṛhyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria