Declension table of ?dṛhyamāṇā

Deva

FeminineSingularDualPlural
Nominativedṛhyamāṇā dṛhyamāṇe dṛhyamāṇāḥ
Vocativedṛhyamāṇe dṛhyamāṇe dṛhyamāṇāḥ
Accusativedṛhyamāṇām dṛhyamāṇe dṛhyamāṇāḥ
Instrumentaldṛhyamāṇayā dṛhyamāṇābhyām dṛhyamāṇābhiḥ
Dativedṛhyamāṇāyai dṛhyamāṇābhyām dṛhyamāṇābhyaḥ
Ablativedṛhyamāṇāyāḥ dṛhyamāṇābhyām dṛhyamāṇābhyaḥ
Genitivedṛhyamāṇāyāḥ dṛhyamāṇayoḥ dṛhyamāṇānām
Locativedṛhyamāṇāyām dṛhyamāṇayoḥ dṛhyamāṇāsu

Adverb -dṛhyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria