Declension table of ?dṛhyamāṇa

Deva

NeuterSingularDualPlural
Nominativedṛhyamāṇam dṛhyamāṇe dṛhyamāṇāni
Vocativedṛhyamāṇa dṛhyamāṇe dṛhyamāṇāni
Accusativedṛhyamāṇam dṛhyamāṇe dṛhyamāṇāni
Instrumentaldṛhyamāṇena dṛhyamāṇābhyām dṛhyamāṇaiḥ
Dativedṛhyamāṇāya dṛhyamāṇābhyām dṛhyamāṇebhyaḥ
Ablativedṛhyamāṇāt dṛhyamāṇābhyām dṛhyamāṇebhyaḥ
Genitivedṛhyamāṇasya dṛhyamāṇayoḥ dṛhyamāṇānām
Locativedṛhyamāṇe dṛhyamāṇayoḥ dṛhyamāṇeṣu

Compound dṛhyamāṇa -

Adverb -dṛhyamāṇam -dṛhyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria