Declension table of ?dṛhyamāṇa

Deva

MasculineSingularDualPlural
Nominativedṛhyamāṇaḥ dṛhyamāṇau dṛhyamāṇāḥ
Vocativedṛhyamāṇa dṛhyamāṇau dṛhyamāṇāḥ
Accusativedṛhyamāṇam dṛhyamāṇau dṛhyamāṇān
Instrumentaldṛhyamāṇena dṛhyamāṇābhyām dṛhyamāṇaiḥ dṛhyamāṇebhiḥ
Dativedṛhyamāṇāya dṛhyamāṇābhyām dṛhyamāṇebhyaḥ
Ablativedṛhyamāṇāt dṛhyamāṇābhyām dṛhyamāṇebhyaḥ
Genitivedṛhyamāṇasya dṛhyamāṇayoḥ dṛhyamāṇānām
Locativedṛhyamāṇe dṛhyamāṇayoḥ dṛhyamāṇeṣu

Compound dṛhyamāṇa -

Adverb -dṛhyamāṇam -dṛhyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria