Declension table of ?dṛhya

Deva

NeuterSingularDualPlural
Nominativedṛhyam dṛhye dṛhyāṇi
Vocativedṛhya dṛhye dṛhyāṇi
Accusativedṛhyam dṛhye dṛhyāṇi
Instrumentaldṛhyeṇa dṛhyābhyām dṛhyaiḥ
Dativedṛhyāya dṛhyābhyām dṛhyebhyaḥ
Ablativedṛhyāt dṛhyābhyām dṛhyebhyaḥ
Genitivedṛhyasya dṛhyayoḥ dṛhyāṇām
Locativedṛhye dṛhyayoḥ dṛhyeṣu

Compound dṛhya -

Adverb -dṛhyam -dṛhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria