Declension table of ?dṛbhyamāṇā

Deva

FeminineSingularDualPlural
Nominativedṛbhyamāṇā dṛbhyamāṇe dṛbhyamāṇāḥ
Vocativedṛbhyamāṇe dṛbhyamāṇe dṛbhyamāṇāḥ
Accusativedṛbhyamāṇām dṛbhyamāṇe dṛbhyamāṇāḥ
Instrumentaldṛbhyamāṇayā dṛbhyamāṇābhyām dṛbhyamāṇābhiḥ
Dativedṛbhyamāṇāyai dṛbhyamāṇābhyām dṛbhyamāṇābhyaḥ
Ablativedṛbhyamāṇāyāḥ dṛbhyamāṇābhyām dṛbhyamāṇābhyaḥ
Genitivedṛbhyamāṇāyāḥ dṛbhyamāṇayoḥ dṛbhyamāṇānām
Locativedṛbhyamāṇāyām dṛbhyamāṇayoḥ dṛbhyamāṇāsu

Adverb -dṛbhyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria