Declension table of ?dṛbhyamāṇa

Deva

MasculineSingularDualPlural
Nominativedṛbhyamāṇaḥ dṛbhyamāṇau dṛbhyamāṇāḥ
Vocativedṛbhyamāṇa dṛbhyamāṇau dṛbhyamāṇāḥ
Accusativedṛbhyamāṇam dṛbhyamāṇau dṛbhyamāṇān
Instrumentaldṛbhyamāṇena dṛbhyamāṇābhyām dṛbhyamāṇaiḥ dṛbhyamāṇebhiḥ
Dativedṛbhyamāṇāya dṛbhyamāṇābhyām dṛbhyamāṇebhyaḥ
Ablativedṛbhyamāṇāt dṛbhyamāṇābhyām dṛbhyamāṇebhyaḥ
Genitivedṛbhyamāṇasya dṛbhyamāṇayoḥ dṛbhyamāṇānām
Locativedṛbhyamāṇe dṛbhyamāṇayoḥ dṛbhyamāṇeṣu

Compound dṛbhyamāṇa -

Adverb -dṛbhyamāṇam -dṛbhyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria