Declension table of ?dṛbhya

Deva

NeuterSingularDualPlural
Nominativedṛbhyam dṛbhye dṛbhyāṇi
Vocativedṛbhya dṛbhye dṛbhyāṇi
Accusativedṛbhyam dṛbhye dṛbhyāṇi
Instrumentaldṛbhyeṇa dṛbhyābhyām dṛbhyaiḥ
Dativedṛbhyāya dṛbhyābhyām dṛbhyebhyaḥ
Ablativedṛbhyāt dṛbhyābhyām dṛbhyebhyaḥ
Genitivedṛbhyasya dṛbhyayoḥ dṛbhyāṇām
Locativedṛbhye dṛbhyayoḥ dṛbhyeṣu

Compound dṛbhya -

Adverb -dṛbhyam -dṛbhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria