Declension table of ?dṛbhya

Deva

MasculineSingularDualPlural
Nominativedṛbhyaḥ dṛbhyau dṛbhyāḥ
Vocativedṛbhya dṛbhyau dṛbhyāḥ
Accusativedṛbhyam dṛbhyau dṛbhyān
Instrumentaldṛbhyeṇa dṛbhyābhyām dṛbhyaiḥ dṛbhyebhiḥ
Dativedṛbhyāya dṛbhyābhyām dṛbhyebhyaḥ
Ablativedṛbhyāt dṛbhyābhyām dṛbhyebhyaḥ
Genitivedṛbhyasya dṛbhyayoḥ dṛbhyāṇām
Locativedṛbhye dṛbhyayoḥ dṛbhyeṣu

Compound dṛbhya -

Adverb -dṛbhyam -dṛbhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria