Declension table of ?dṛbhat

Deva

NeuterSingularDualPlural
Nominativedṛbhat dṛbhantī dṛbhatī dṛbhanti
Vocativedṛbhat dṛbhantī dṛbhatī dṛbhanti
Accusativedṛbhat dṛbhantī dṛbhatī dṛbhanti
Instrumentaldṛbhatā dṛbhadbhyām dṛbhadbhiḥ
Dativedṛbhate dṛbhadbhyām dṛbhadbhyaḥ
Ablativedṛbhataḥ dṛbhadbhyām dṛbhadbhyaḥ
Genitivedṛbhataḥ dṛbhatoḥ dṛbhatām
Locativedṛbhati dṛbhatoḥ dṛbhatsu

Adverb -dṛbhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria