Declension table of ?dṛbhat

Deva

MasculineSingularDualPlural
Nominativedṛbhan dṛbhantau dṛbhantaḥ
Vocativedṛbhan dṛbhantau dṛbhantaḥ
Accusativedṛbhantam dṛbhantau dṛbhataḥ
Instrumentaldṛbhatā dṛbhadbhyām dṛbhadbhiḥ
Dativedṛbhate dṛbhadbhyām dṛbhadbhyaḥ
Ablativedṛbhataḥ dṛbhadbhyām dṛbhadbhyaḥ
Genitivedṛbhataḥ dṛbhatoḥ dṛbhatām
Locativedṛbhati dṛbhatoḥ dṛbhatsu

Compound dṛbhat -

Adverb -dṛbhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria