Declension table of ?dṛbdhavat

Deva

NeuterSingularDualPlural
Nominativedṛbdhavat dṛbdhavantī dṛbdhavatī dṛbdhavanti
Vocativedṛbdhavat dṛbdhavantī dṛbdhavatī dṛbdhavanti
Accusativedṛbdhavat dṛbdhavantī dṛbdhavatī dṛbdhavanti
Instrumentaldṛbdhavatā dṛbdhavadbhyām dṛbdhavadbhiḥ
Dativedṛbdhavate dṛbdhavadbhyām dṛbdhavadbhyaḥ
Ablativedṛbdhavataḥ dṛbdhavadbhyām dṛbdhavadbhyaḥ
Genitivedṛbdhavataḥ dṛbdhavatoḥ dṛbdhavatām
Locativedṛbdhavati dṛbdhavatoḥ dṛbdhavatsu

Adverb -dṛbdhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria