Declension table of ?dṛbdhavat

Deva

MasculineSingularDualPlural
Nominativedṛbdhavān dṛbdhavantau dṛbdhavantaḥ
Vocativedṛbdhavan dṛbdhavantau dṛbdhavantaḥ
Accusativedṛbdhavantam dṛbdhavantau dṛbdhavataḥ
Instrumentaldṛbdhavatā dṛbdhavadbhyām dṛbdhavadbhiḥ
Dativedṛbdhavate dṛbdhavadbhyām dṛbdhavadbhyaḥ
Ablativedṛbdhavataḥ dṛbdhavadbhyām dṛbdhavadbhyaḥ
Genitivedṛbdhavataḥ dṛbdhavatoḥ dṛbdhavatām
Locativedṛbdhavati dṛbdhavatoḥ dṛbdhavatsu

Compound dṛbdhavat -

Adverb -dṛbdhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria