Declension table of ?dṛbdhā

Deva

FeminineSingularDualPlural
Nominativedṛbdhā dṛbdhe dṛbdhāḥ
Vocativedṛbdhe dṛbdhe dṛbdhāḥ
Accusativedṛbdhām dṛbdhe dṛbdhāḥ
Instrumentaldṛbdhayā dṛbdhābhyām dṛbdhābhiḥ
Dativedṛbdhāyai dṛbdhābhyām dṛbdhābhyaḥ
Ablativedṛbdhāyāḥ dṛbdhābhyām dṛbdhābhyaḥ
Genitivedṛbdhāyāḥ dṛbdhayoḥ dṛbdhānām
Locativedṛbdhāyām dṛbdhayoḥ dṛbdhāsu

Adverb -dṛbdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria