Declension table of dṛṣadupala

Deva

NeuterSingularDualPlural
Nominativedṛṣadupalam dṛṣadupale dṛṣadupalāni
Vocativedṛṣadupala dṛṣadupale dṛṣadupalāni
Accusativedṛṣadupalam dṛṣadupale dṛṣadupalāni
Instrumentaldṛṣadupalena dṛṣadupalābhyām dṛṣadupalaiḥ
Dativedṛṣadupalāya dṛṣadupalābhyām dṛṣadupalebhyaḥ
Ablativedṛṣadupalāt dṛṣadupalābhyām dṛṣadupalebhyaḥ
Genitivedṛṣadupalasya dṛṣadupalayoḥ dṛṣadupalānām
Locativedṛṣadupale dṛṣadupalayoḥ dṛṣadupaleṣu

Compound dṛṣadupala -

Adverb -dṛṣadupalam -dṛṣadupalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria