Declension table of dṛṣṭinipāta

Deva

MasculineSingularDualPlural
Nominativedṛṣṭinipātaḥ dṛṣṭinipātau dṛṣṭinipātāḥ
Vocativedṛṣṭinipāta dṛṣṭinipātau dṛṣṭinipātāḥ
Accusativedṛṣṭinipātam dṛṣṭinipātau dṛṣṭinipātān
Instrumentaldṛṣṭinipātena dṛṣṭinipātābhyām dṛṣṭinipātaiḥ dṛṣṭinipātebhiḥ
Dativedṛṣṭinipātāya dṛṣṭinipātābhyām dṛṣṭinipātebhyaḥ
Ablativedṛṣṭinipātāt dṛṣṭinipātābhyām dṛṣṭinipātebhyaḥ
Genitivedṛṣṭinipātasya dṛṣṭinipātayoḥ dṛṣṭinipātānām
Locativedṛṣṭinipāte dṛṣṭinipātayoḥ dṛṣṭinipāteṣu

Compound dṛṣṭinipāta -

Adverb -dṛṣṭinipātam -dṛṣṭinipātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria