Declension table of ?dṛṣṭimanoharā

Deva

FeminineSingularDualPlural
Nominativedṛṣṭimanoharā dṛṣṭimanohare dṛṣṭimanoharāḥ
Vocativedṛṣṭimanohare dṛṣṭimanohare dṛṣṭimanoharāḥ
Accusativedṛṣṭimanoharām dṛṣṭimanohare dṛṣṭimanoharāḥ
Instrumentaldṛṣṭimanoharayā dṛṣṭimanoharābhyām dṛṣṭimanoharābhiḥ
Dativedṛṣṭimanoharāyai dṛṣṭimanoharābhyām dṛṣṭimanoharābhyaḥ
Ablativedṛṣṭimanoharāyāḥ dṛṣṭimanoharābhyām dṛṣṭimanoharābhyaḥ
Genitivedṛṣṭimanoharāyāḥ dṛṣṭimanoharayoḥ dṛṣṭimanoharāṇām
Locativedṛṣṭimanoharāyām dṛṣṭimanoharayoḥ dṛṣṭimanoharāsu

Adverb -dṛṣṭimanoharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria