Declension table of dṛṣṭimanohara

Deva

NeuterSingularDualPlural
Nominativedṛṣṭimanoharam dṛṣṭimanohare dṛṣṭimanoharāṇi
Vocativedṛṣṭimanohara dṛṣṭimanohare dṛṣṭimanoharāṇi
Accusativedṛṣṭimanoharam dṛṣṭimanohare dṛṣṭimanoharāṇi
Instrumentaldṛṣṭimanohareṇa dṛṣṭimanoharābhyām dṛṣṭimanoharaiḥ
Dativedṛṣṭimanoharāya dṛṣṭimanoharābhyām dṛṣṭimanoharebhyaḥ
Ablativedṛṣṭimanoharāt dṛṣṭimanoharābhyām dṛṣṭimanoharebhyaḥ
Genitivedṛṣṭimanoharasya dṛṣṭimanoharayoḥ dṛṣṭimanoharāṇām
Locativedṛṣṭimanohare dṛṣṭimanoharayoḥ dṛṣṭimanohareṣu

Compound dṛṣṭimanohara -

Adverb -dṛṣṭimanoharam -dṛṣṭimanoharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria