Declension table of ?dṛṣṭikṣamā

Deva

FeminineSingularDualPlural
Nominativedṛṣṭikṣamā dṛṣṭikṣame dṛṣṭikṣamāḥ
Vocativedṛṣṭikṣame dṛṣṭikṣame dṛṣṭikṣamāḥ
Accusativedṛṣṭikṣamām dṛṣṭikṣame dṛṣṭikṣamāḥ
Instrumentaldṛṣṭikṣamayā dṛṣṭikṣamābhyām dṛṣṭikṣamābhiḥ
Dativedṛṣṭikṣamāyai dṛṣṭikṣamābhyām dṛṣṭikṣamābhyaḥ
Ablativedṛṣṭikṣamāyāḥ dṛṣṭikṣamābhyām dṛṣṭikṣamābhyaḥ
Genitivedṛṣṭikṣamāyāḥ dṛṣṭikṣamayoḥ dṛṣṭikṣamāṇām
Locativedṛṣṭikṣamāyām dṛṣṭikṣamayoḥ dṛṣṭikṣamāsu

Adverb -dṛṣṭikṣamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria